Sragdharāpañcakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

स्रग्धरापञ्चकस्तोत्रम्

sragdharāpañcakastotram


vande'haṃ tattvarūpaṃ tatavitatabhavaṃ bhavyahavyasvabhāvaṃ

buddhānāmādibuddhaṃ kṛtavividhahitaṃ tejasāṃ sannidhānam |

samyaksaṃbodhimūrti triguṇavilasitaṃ pañcajñānaikahetuṃ

nairākāraṃ nirañjaṃ gaganavadaniśaṃ nirmalaṃ cittacaityam || 1 ||



jyotīrūpe tvadīye vinilayatapasā dānaśīlakṣamāsu

vīryadhyānākhyaprajñodadhikṛtataraṇo māṇivṛnde sujātau |

bodhiṃ prāpto'smi cāsmin sakalapūravare cākaniṣṭhe mahimni

vande tvāṃ viśvarūpaṃ sphaṭikamaṇirivopāttanānāprabhedam || 2 ||



nānā vaidhyaṃ supūjyopakaraṇamaniśaṃ ḍhaukitaṃ sarvalokaiḥ

kiṃ cāhaṃ ḍhaukayiṣye tvadanunayamanāstyaktarājyādidravyaḥ |

jātau jātau ca jātau kṛtasukṛtacayaṃ kāyavāṅmānasaistai-

statsarvaṃ ḍhaukayiṣye nijatanusahitaṃ saṃgṛhāṇa subuddhe || 3 ||



ekaṃ yugmaṃ tṛtīyaṃ yugalayugamatho pañcamaṃ ṣaṣṭhasaṃjñaṃ

saptāṣṭau vai navākhyaṃ daśamamatha tathaikādaśaṃ dvādaśākhyam |

trāyodaśyaṃ caturdaśyamatha śarakamaṭhaṃ caikataḥ saṃprasūtam

ānantyaṃ svaṃ tadaivaṃ jagadakhilamabhūt tvāṃ name caikarūpam || 4 ||



eko vairocanākhyastadaparajino buddha akṣobhyasaṃjñaḥ

ratnādyaḥ saṃbhavo'sau tritaya amṛtaruksaṃjñakasturyasaṃkhyaḥ |

pañcākhyo'moghasiddhistadanu ca jagati khyātasaṃkhyādyasaṃkhyā

devā daityāśca martyā bhavadavayavajāḥ sarvadā'haṃ nato'smi || 5 ||



śrīśākyasiṃhabuddhakṛtaṃ sragdharāpañcakaṃ samāptam |